Declension table of viśikha

Deva

NeuterSingularDualPlural
Nominativeviśikham viśikhe viśikhāni
Vocativeviśikha viśikhe viśikhāni
Accusativeviśikham viśikhe viśikhāni
Instrumentalviśikhena viśikhābhyām viśikhaiḥ
Dativeviśikhāya viśikhābhyām viśikhebhyaḥ
Ablativeviśikhāt viśikhābhyām viśikhebhyaḥ
Genitiveviśikhasya viśikhayoḥ viśikhānām
Locativeviśikhe viśikhayoḥ viśikheṣu

Compound viśikha -

Adverb -viśikham -viśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria