Declension table of viśiṣṭavidhāna

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭavidhānam viśiṣṭavidhāne viśiṣṭavidhānāni
Vocativeviśiṣṭavidhāna viśiṣṭavidhāne viśiṣṭavidhānāni
Accusativeviśiṣṭavidhānam viśiṣṭavidhāne viśiṣṭavidhānāni
Instrumentalviśiṣṭavidhānena viśiṣṭavidhānābhyām viśiṣṭavidhānaiḥ
Dativeviśiṣṭavidhānāya viśiṣṭavidhānābhyām viśiṣṭavidhānebhyaḥ
Ablativeviśiṣṭavidhānāt viśiṣṭavidhānābhyām viśiṣṭavidhānebhyaḥ
Genitiveviśiṣṭavidhānasya viśiṣṭavidhānayoḥ viśiṣṭavidhānānām
Locativeviśiṣṭavidhāne viśiṣṭavidhānayoḥ viśiṣṭavidhāneṣu

Compound viśiṣṭavidhāna -

Adverb -viśiṣṭavidhānam -viśiṣṭavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria