Declension table of viśiṣṭavaiśiṣṭyāvagāhi

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭavaiśiṣṭyāvagāhiḥ viśiṣṭavaiśiṣṭyāvagāhī viśiṣṭavaiśiṣṭyāvagāhayaḥ
Vocativeviśiṣṭavaiśiṣṭyāvagāhe viśiṣṭavaiśiṣṭyāvagāhī viśiṣṭavaiśiṣṭyāvagāhayaḥ
Accusativeviśiṣṭavaiśiṣṭyāvagāhim viśiṣṭavaiśiṣṭyāvagāhī viśiṣṭavaiśiṣṭyāvagāhīḥ
Instrumentalviśiṣṭavaiśiṣṭyāvagāhyā viśiṣṭavaiśiṣṭyāvagāhibhyām viśiṣṭavaiśiṣṭyāvagāhibhiḥ
Dativeviśiṣṭavaiśiṣṭyāvagāhyai viśiṣṭavaiśiṣṭyāvagāhaye viśiṣṭavaiśiṣṭyāvagāhibhyām viśiṣṭavaiśiṣṭyāvagāhibhyaḥ
Ablativeviśiṣṭavaiśiṣṭyāvagāhyāḥ viśiṣṭavaiśiṣṭyāvagāheḥ viśiṣṭavaiśiṣṭyāvagāhibhyām viśiṣṭavaiśiṣṭyāvagāhibhyaḥ
Genitiveviśiṣṭavaiśiṣṭyāvagāhyāḥ viśiṣṭavaiśiṣṭyāvagāheḥ viśiṣṭavaiśiṣṭyāvagāhyoḥ viśiṣṭavaiśiṣṭyāvagāhīnām
Locativeviśiṣṭavaiśiṣṭyāvagāhyām viśiṣṭavaiśiṣṭyāvagāhau viśiṣṭavaiśiṣṭyāvagāhyoḥ viśiṣṭavaiśiṣṭyāvagāhiṣu

Compound viśiṣṭavaiśiṣṭyāvagāhi -

Adverb -viśiṣṭavaiśiṣṭyāvagāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria