Declension table of viśiṣṭatva

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭatvam viśiṣṭatve viśiṣṭatvāni
Vocativeviśiṣṭatva viśiṣṭatve viśiṣṭatvāni
Accusativeviśiṣṭatvam viśiṣṭatve viśiṣṭatvāni
Instrumentalviśiṣṭatvena viśiṣṭatvābhyām viśiṣṭatvaiḥ
Dativeviśiṣṭatvāya viśiṣṭatvābhyām viśiṣṭatvebhyaḥ
Ablativeviśiṣṭatvāt viśiṣṭatvābhyām viśiṣṭatvebhyaḥ
Genitiveviśiṣṭatvasya viśiṣṭatvayoḥ viśiṣṭatvānām
Locativeviśiṣṭatve viśiṣṭatvayoḥ viśiṣṭatveṣu

Compound viśiṣṭatva -

Adverb -viśiṣṭatvam -viśiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria