Declension table of viśiṣṭanāmasūcī

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭanāmasūcī viśiṣṭanāmasūcyau viśiṣṭanāmasūcyaḥ
Vocativeviśiṣṭanāmasūci viśiṣṭanāmasūcyau viśiṣṭanāmasūcyaḥ
Accusativeviśiṣṭanāmasūcīm viśiṣṭanāmasūcyau viśiṣṭanāmasūcīḥ
Instrumentalviśiṣṭanāmasūcyā viśiṣṭanāmasūcībhyām viśiṣṭanāmasūcībhiḥ
Dativeviśiṣṭanāmasūcyai viśiṣṭanāmasūcībhyām viśiṣṭanāmasūcībhyaḥ
Ablativeviśiṣṭanāmasūcyāḥ viśiṣṭanāmasūcībhyām viśiṣṭanāmasūcībhyaḥ
Genitiveviśiṣṭanāmasūcyāḥ viśiṣṭanāmasūcyoḥ viśiṣṭanāmasūcīnām
Locativeviśiṣṭanāmasūcyām viśiṣṭanāmasūcyoḥ viśiṣṭanāmasūcīṣu

Compound viśiṣṭanāmasūci - viśiṣṭanāmasūcī -

Adverb -viśiṣṭanāmasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria