Declension table of viśiṣṭādvaitavāda

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭādvaitavādaḥ viśiṣṭādvaitavādau viśiṣṭādvaitavādāḥ
Vocativeviśiṣṭādvaitavāda viśiṣṭādvaitavādau viśiṣṭādvaitavādāḥ
Accusativeviśiṣṭādvaitavādam viśiṣṭādvaitavādau viśiṣṭādvaitavādān
Instrumentalviśiṣṭādvaitavādena viśiṣṭādvaitavādābhyām viśiṣṭādvaitavādaiḥ
Dativeviśiṣṭādvaitavādāya viśiṣṭādvaitavādābhyām viśiṣṭādvaitavādebhyaḥ
Ablativeviśiṣṭādvaitavādāt viśiṣṭādvaitavādābhyām viśiṣṭādvaitavādebhyaḥ
Genitiveviśiṣṭādvaitavādasya viśiṣṭādvaitavādayoḥ viśiṣṭādvaitavādānām
Locativeviśiṣṭādvaitavāde viśiṣṭādvaitavādayoḥ viśiṣṭādvaitavādeṣu

Compound viśiṣṭādvaitavāda -

Adverb -viśiṣṭādvaitavādam -viśiṣṭādvaitavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria