Declension table of viśiṣṭādvaita

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭādvaitam viśiṣṭādvaite viśiṣṭādvaitāni
Vocativeviśiṣṭādvaita viśiṣṭādvaite viśiṣṭādvaitāni
Accusativeviśiṣṭādvaitam viśiṣṭādvaite viśiṣṭādvaitāni
Instrumentalviśiṣṭādvaitena viśiṣṭādvaitābhyām viśiṣṭādvaitaiḥ
Dativeviśiṣṭādvaitāya viśiṣṭādvaitābhyām viśiṣṭādvaitebhyaḥ
Ablativeviśiṣṭādvaitāt viśiṣṭādvaitābhyām viśiṣṭādvaitebhyaḥ
Genitiveviśiṣṭādvaitasya viśiṣṭādvaitayoḥ viśiṣṭādvaitānām
Locativeviśiṣṭādvaite viśiṣṭādvaitayoḥ viśiṣṭādvaiteṣu

Compound viśiṣṭādvaita -

Adverb -viśiṣṭādvaitam -viśiṣṭādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria