Declension table of viśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭaḥ viśiṣṭau viśiṣṭāḥ
Vocativeviśiṣṭa viśiṣṭau viśiṣṭāḥ
Accusativeviśiṣṭam viśiṣṭau viśiṣṭān
Instrumentalviśiṣṭena viśiṣṭābhyām viśiṣṭaiḥ
Dativeviśiṣṭāya viśiṣṭābhyām viśiṣṭebhyaḥ
Ablativeviśiṣṭāt viśiṣṭābhyām viśiṣṭebhyaḥ
Genitiveviśiṣṭasya viśiṣṭayoḥ viśiṣṭānām
Locativeviśiṣṭe viśiṣṭayoḥ viśiṣṭeṣu

Compound viśiṣṭa -

Adverb -viśiṣṭam -viśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria