Declension table of viśeṣyaviśeṣaṇabhāvavat

Deva

NeuterSingularDualPlural
Nominativeviśeṣyaviśeṣaṇabhāvavat viśeṣyaviśeṣaṇabhāvavantī viśeṣyaviśeṣaṇabhāvavatī viśeṣyaviśeṣaṇabhāvavanti
Vocativeviśeṣyaviśeṣaṇabhāvavat viśeṣyaviśeṣaṇabhāvavantī viśeṣyaviśeṣaṇabhāvavatī viśeṣyaviśeṣaṇabhāvavanti
Accusativeviśeṣyaviśeṣaṇabhāvavat viśeṣyaviśeṣaṇabhāvavantī viśeṣyaviśeṣaṇabhāvavatī viśeṣyaviśeṣaṇabhāvavanti
Instrumentalviśeṣyaviśeṣaṇabhāvavatā viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhiḥ
Dativeviśeṣyaviśeṣaṇabhāvavate viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhyaḥ
Ablativeviśeṣyaviśeṣaṇabhāvavataḥ viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhyaḥ
Genitiveviśeṣyaviśeṣaṇabhāvavataḥ viśeṣyaviśeṣaṇabhāvavatoḥ viśeṣyaviśeṣaṇabhāvavatām
Locativeviśeṣyaviśeṣaṇabhāvavati viśeṣyaviśeṣaṇabhāvavatoḥ viśeṣyaviśeṣaṇabhāvavatsu

Adverb -viśeṣyaviśeṣaṇabhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria