Declension table of viśeṣyaviśeṣaṇabhāvavat

Deva

MasculineSingularDualPlural
Nominativeviśeṣyaviśeṣaṇabhāvavān viśeṣyaviśeṣaṇabhāvavantau viśeṣyaviśeṣaṇabhāvavantaḥ
Vocativeviśeṣyaviśeṣaṇabhāvavan viśeṣyaviśeṣaṇabhāvavantau viśeṣyaviśeṣaṇabhāvavantaḥ
Accusativeviśeṣyaviśeṣaṇabhāvavantam viśeṣyaviśeṣaṇabhāvavantau viśeṣyaviśeṣaṇabhāvavataḥ
Instrumentalviśeṣyaviśeṣaṇabhāvavatā viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhiḥ
Dativeviśeṣyaviśeṣaṇabhāvavate viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhyaḥ
Ablativeviśeṣyaviśeṣaṇabhāvavataḥ viśeṣyaviśeṣaṇabhāvavadbhyām viśeṣyaviśeṣaṇabhāvavadbhyaḥ
Genitiveviśeṣyaviśeṣaṇabhāvavataḥ viśeṣyaviśeṣaṇabhāvavatoḥ viśeṣyaviśeṣaṇabhāvavatām
Locativeviśeṣyaviśeṣaṇabhāvavati viśeṣyaviśeṣaṇabhāvavatoḥ viśeṣyaviśeṣaṇabhāvavatsu

Compound viśeṣyaviśeṣaṇabhāvavat -

Adverb -viśeṣyaviśeṣaṇabhāvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria