Declension table of viśeṣyanighnavarga

Deva

MasculineSingularDualPlural
Nominativeviśeṣyanighnavargaḥ viśeṣyanighnavargau viśeṣyanighnavargāḥ
Vocativeviśeṣyanighnavarga viśeṣyanighnavargau viśeṣyanighnavargāḥ
Accusativeviśeṣyanighnavargam viśeṣyanighnavargau viśeṣyanighnavargān
Instrumentalviśeṣyanighnavargeṇa viśeṣyanighnavargābhyām viśeṣyanighnavargaiḥ
Dativeviśeṣyanighnavargāya viśeṣyanighnavargābhyām viśeṣyanighnavargebhyaḥ
Ablativeviśeṣyanighnavargāt viśeṣyanighnavargābhyām viśeṣyanighnavargebhyaḥ
Genitiveviśeṣyanighnavargasya viśeṣyanighnavargayoḥ viśeṣyanighnavargāṇām
Locativeviśeṣyanighnavarge viśeṣyanighnavargayoḥ viśeṣyanighnavargeṣu

Compound viśeṣyanighnavarga -

Adverb -viśeṣyanighnavargam -viśeṣyanighnavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria