Declension table of viśeṣyaka

Deva

MasculineSingularDualPlural
Nominativeviśeṣyakaḥ viśeṣyakau viśeṣyakāḥ
Vocativeviśeṣyaka viśeṣyakau viśeṣyakāḥ
Accusativeviśeṣyakam viśeṣyakau viśeṣyakān
Instrumentalviśeṣyakeṇa viśeṣyakābhyām viśeṣyakaiḥ viśeṣyakebhiḥ
Dativeviśeṣyakāya viśeṣyakābhyām viśeṣyakebhyaḥ
Ablativeviśeṣyakāt viśeṣyakābhyām viśeṣyakebhyaḥ
Genitiveviśeṣyakasya viśeṣyakayoḥ viśeṣyakāṇām
Locativeviśeṣyake viśeṣyakayoḥ viśeṣyakeṣu

Compound viśeṣyaka -

Adverb -viśeṣyakam -viśeṣyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria