Declension table of viśeṣavidhāna

Deva

NeuterSingularDualPlural
Nominativeviśeṣavidhānam viśeṣavidhāne viśeṣavidhānāni
Vocativeviśeṣavidhāna viśeṣavidhāne viśeṣavidhānāni
Accusativeviśeṣavidhānam viśeṣavidhāne viśeṣavidhānāni
Instrumentalviśeṣavidhānena viśeṣavidhānābhyām viśeṣavidhānaiḥ
Dativeviśeṣavidhānāya viśeṣavidhānābhyām viśeṣavidhānebhyaḥ
Ablativeviśeṣavidhānāt viśeṣavidhānābhyām viśeṣavidhānebhyaḥ
Genitiveviśeṣavidhānasya viśeṣavidhānayoḥ viśeṣavidhānānām
Locativeviśeṣavidhāne viśeṣavidhānayoḥ viśeṣavidhāneṣu

Compound viśeṣavidhāna -

Adverb -viśeṣavidhānam -viśeṣavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria