Declension table of viśeṣavat

Deva

NeuterSingularDualPlural
Nominativeviśeṣavat viśeṣavantī viśeṣavatī viśeṣavanti
Vocativeviśeṣavat viśeṣavantī viśeṣavatī viśeṣavanti
Accusativeviśeṣavat viśeṣavantī viśeṣavatī viśeṣavanti
Instrumentalviśeṣavatā viśeṣavadbhyām viśeṣavadbhiḥ
Dativeviśeṣavate viśeṣavadbhyām viśeṣavadbhyaḥ
Ablativeviśeṣavataḥ viśeṣavadbhyām viśeṣavadbhyaḥ
Genitiveviśeṣavataḥ viśeṣavatoḥ viśeṣavatām
Locativeviśeṣavati viśeṣavatoḥ viśeṣavatsu

Adverb -viśeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria