Declension table of viśeṣavat

Deva

MasculineSingularDualPlural
Nominativeviśeṣavān viśeṣavantau viśeṣavantaḥ
Vocativeviśeṣavan viśeṣavantau viśeṣavantaḥ
Accusativeviśeṣavantam viśeṣavantau viśeṣavataḥ
Instrumentalviśeṣavatā viśeṣavadbhyām viśeṣavadbhiḥ
Dativeviśeṣavate viśeṣavadbhyām viśeṣavadbhyaḥ
Ablativeviśeṣavataḥ viśeṣavadbhyām viśeṣavadbhyaḥ
Genitiveviśeṣavataḥ viśeṣavatoḥ viśeṣavatām
Locativeviśeṣavati viśeṣavatoḥ viśeṣavatsu

Compound viśeṣavat -

Adverb -viśeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria