Declension table of viśeṣataraśāstra

Deva

NeuterSingularDualPlural
Nominativeviśeṣataraśāstram viśeṣataraśāstre viśeṣataraśāstrāṇi
Vocativeviśeṣataraśāstra viśeṣataraśāstre viśeṣataraśāstrāṇi
Accusativeviśeṣataraśāstram viśeṣataraśāstre viśeṣataraśāstrāṇi
Instrumentalviśeṣataraśāstreṇa viśeṣataraśāstrābhyām viśeṣataraśāstraiḥ
Dativeviśeṣataraśāstrāya viśeṣataraśāstrābhyām viśeṣataraśāstrebhyaḥ
Ablativeviśeṣataraśāstrāt viśeṣataraśāstrābhyām viśeṣataraśāstrebhyaḥ
Genitiveviśeṣataraśāstrasya viśeṣataraśāstrayoḥ viśeṣataraśāstrāṇām
Locativeviśeṣataraśāstre viśeṣataraśāstrayoḥ viśeṣataraśāstreṣu

Compound viśeṣataraśāstra -

Adverb -viśeṣataraśāstram -viśeṣataraśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria