Declension table of viśeṣatara

Deva

NeuterSingularDualPlural
Nominativeviśeṣataram viśeṣatare viśeṣatarāṇi
Vocativeviśeṣatara viśeṣatare viśeṣatarāṇi
Accusativeviśeṣataram viśeṣatare viśeṣatarāṇi
Instrumentalviśeṣatareṇa viśeṣatarābhyām viśeṣataraiḥ
Dativeviśeṣatarāya viśeṣatarābhyām viśeṣatarebhyaḥ
Ablativeviśeṣatarāt viśeṣatarābhyām viśeṣatarebhyaḥ
Genitiveviśeṣatarasya viśeṣatarayoḥ viśeṣatarāṇām
Locativeviśeṣatare viśeṣatarayoḥ viśeṣatareṣu

Compound viśeṣatara -

Adverb -viśeṣataram -viśeṣatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria