Declension table of viśeṣatara

Deva

MasculineSingularDualPlural
Nominativeviśeṣataraḥ viśeṣatarau viśeṣatarāḥ
Vocativeviśeṣatara viśeṣatarau viśeṣatarāḥ
Accusativeviśeṣataram viśeṣatarau viśeṣatarān
Instrumentalviśeṣatareṇa viśeṣatarābhyām viśeṣataraiḥ viśeṣatarebhiḥ
Dativeviśeṣatarāya viśeṣatarābhyām viśeṣatarebhyaḥ
Ablativeviśeṣatarāt viśeṣatarābhyām viśeṣatarebhyaḥ
Genitiveviśeṣatarasya viśeṣatarayoḥ viśeṣatarāṇām
Locativeviśeṣatare viśeṣatarayoḥ viśeṣatareṣu

Compound viśeṣatara -

Adverb -viśeṣataram -viśeṣatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria