Declension table of viśeṣatantra

Deva

NeuterSingularDualPlural
Nominativeviśeṣatantram viśeṣatantre viśeṣatantrāṇi
Vocativeviśeṣatantra viśeṣatantre viśeṣatantrāṇi
Accusativeviśeṣatantram viśeṣatantre viśeṣatantrāṇi
Instrumentalviśeṣatantreṇa viśeṣatantrābhyām viśeṣatantraiḥ
Dativeviśeṣatantrāya viśeṣatantrābhyām viśeṣatantrebhyaḥ
Ablativeviśeṣatantrāt viśeṣatantrābhyām viśeṣatantrebhyaḥ
Genitiveviśeṣatantrasya viśeṣatantrayoḥ viśeṣatantrāṇām
Locativeviśeṣatantre viśeṣatantrayoḥ viśeṣatantreṣu

Compound viśeṣatantra -

Adverb -viśeṣatantram -viśeṣatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria