Declension table of viśeṣakacchedya

Deva

NeuterSingularDualPlural
Nominativeviśeṣakacchedyam viśeṣakacchedye viśeṣakacchedyāni
Vocativeviśeṣakacchedya viśeṣakacchedye viśeṣakacchedyāni
Accusativeviśeṣakacchedyam viśeṣakacchedye viśeṣakacchedyāni
Instrumentalviśeṣakacchedyena viśeṣakacchedyābhyām viśeṣakacchedyaiḥ
Dativeviśeṣakacchedyāya viśeṣakacchedyābhyām viśeṣakacchedyebhyaḥ
Ablativeviśeṣakacchedyāt viśeṣakacchedyābhyām viśeṣakacchedyebhyaḥ
Genitiveviśeṣakacchedyasya viśeṣakacchedyayoḥ viśeṣakacchedyānām
Locativeviśeṣakacchedye viśeṣakacchedyayoḥ viśeṣakacchedyeṣu

Compound viśeṣakacchedya -

Adverb -viśeṣakacchedyam -viśeṣakacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria