Declension table of viśeṣaka

Deva

MasculineSingularDualPlural
Nominativeviśeṣakaḥ viśeṣakau viśeṣakāḥ
Vocativeviśeṣaka viśeṣakau viśeṣakāḥ
Accusativeviśeṣakam viśeṣakau viśeṣakān
Instrumentalviśeṣakeṇa viśeṣakābhyām viśeṣakaiḥ viśeṣakebhiḥ
Dativeviśeṣakāya viśeṣakābhyām viśeṣakebhyaḥ
Ablativeviśeṣakāt viśeṣakābhyām viśeṣakebhyaḥ
Genitiveviśeṣakasya viśeṣakayoḥ viśeṣakāṇām
Locativeviśeṣake viśeṣakayoḥ viśeṣakeṣu

Compound viśeṣaka -

Adverb -viśeṣakam -viśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria