Declension table of viśeṣārthatva

Deva

NeuterSingularDualPlural
Nominativeviśeṣārthatvam viśeṣārthatve viśeṣārthatvāni
Vocativeviśeṣārthatva viśeṣārthatve viśeṣārthatvāni
Accusativeviśeṣārthatvam viśeṣārthatve viśeṣārthatvāni
Instrumentalviśeṣārthatvena viśeṣārthatvābhyām viśeṣārthatvaiḥ
Dativeviśeṣārthatvāya viśeṣārthatvābhyām viśeṣārthatvebhyaḥ
Ablativeviśeṣārthatvāt viśeṣārthatvābhyām viśeṣārthatvebhyaḥ
Genitiveviśeṣārthatvasya viśeṣārthatvayoḥ viśeṣārthatvānām
Locativeviśeṣārthatve viśeṣārthatvayoḥ viśeṣārthatveṣu

Compound viśeṣārthatva -

Adverb -viśeṣārthatvam -viśeṣārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria