Declension table of viśeṣaṇottarapada

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇottarapadam viśeṣaṇottarapade viśeṣaṇottarapadāni
Vocativeviśeṣaṇottarapada viśeṣaṇottarapade viśeṣaṇottarapadāni
Accusativeviśeṣaṇottarapadam viśeṣaṇottarapade viśeṣaṇottarapadāni
Instrumentalviśeṣaṇottarapadena viśeṣaṇottarapadābhyām viśeṣaṇottarapadaiḥ
Dativeviśeṣaṇottarapadāya viśeṣaṇottarapadābhyām viśeṣaṇottarapadebhyaḥ
Ablativeviśeṣaṇottarapadāt viśeṣaṇottarapadābhyām viśeṣaṇottarapadebhyaḥ
Genitiveviśeṣaṇottarapadasya viśeṣaṇottarapadayoḥ viśeṣaṇottarapadānām
Locativeviśeṣaṇottarapade viśeṣaṇottarapadayoḥ viśeṣaṇottarapadeṣu

Compound viśeṣaṇottarapada -

Adverb -viśeṣaṇottarapadam -viśeṣaṇottarapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria