Declension table of viśeṣaṇobhayapada

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇobhayapadam viśeṣaṇobhayapade viśeṣaṇobhayapadāni
Vocativeviśeṣaṇobhayapada viśeṣaṇobhayapade viśeṣaṇobhayapadāni
Accusativeviśeṣaṇobhayapadam viśeṣaṇobhayapade viśeṣaṇobhayapadāni
Instrumentalviśeṣaṇobhayapadena viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadaiḥ
Dativeviśeṣaṇobhayapadāya viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadebhyaḥ
Ablativeviśeṣaṇobhayapadāt viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadebhyaḥ
Genitiveviśeṣaṇobhayapadasya viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadānām
Locativeviśeṣaṇobhayapade viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadeṣu

Compound viśeṣaṇobhayapada -

Adverb -viśeṣaṇobhayapadam -viśeṣaṇobhayapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria