Declension table of viśeṣaṇobhayapada

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇobhayapadaḥ viśeṣaṇobhayapadau viśeṣaṇobhayapadāḥ
Vocativeviśeṣaṇobhayapada viśeṣaṇobhayapadau viśeṣaṇobhayapadāḥ
Accusativeviśeṣaṇobhayapadam viśeṣaṇobhayapadau viśeṣaṇobhayapadān
Instrumentalviśeṣaṇobhayapadena viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadaiḥ viśeṣaṇobhayapadebhiḥ
Dativeviśeṣaṇobhayapadāya viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadebhyaḥ
Ablativeviśeṣaṇobhayapadāt viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadebhyaḥ
Genitiveviśeṣaṇobhayapadasya viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadānām
Locativeviśeṣaṇobhayapade viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadeṣu

Compound viśeṣaṇobhayapada -

Adverb -viśeṣaṇobhayapadam -viśeṣaṇobhayapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria