Declension table of viśeṣaṇaviśeṣyabhāva

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇaviśeṣyabhāvaḥ viśeṣaṇaviśeṣyabhāvau viśeṣaṇaviśeṣyabhāvāḥ
Vocativeviśeṣaṇaviśeṣyabhāva viśeṣaṇaviśeṣyabhāvau viśeṣaṇaviśeṣyabhāvāḥ
Accusativeviśeṣaṇaviśeṣyabhāvam viśeṣaṇaviśeṣyabhāvau viśeṣaṇaviśeṣyabhāvān
Instrumentalviśeṣaṇaviśeṣyabhāveṇa viśeṣaṇaviśeṣyabhāvābhyām viśeṣaṇaviśeṣyabhāvaiḥ
Dativeviśeṣaṇaviśeṣyabhāvāya viśeṣaṇaviśeṣyabhāvābhyām viśeṣaṇaviśeṣyabhāvebhyaḥ
Ablativeviśeṣaṇaviśeṣyabhāvāt viśeṣaṇaviśeṣyabhāvābhyām viśeṣaṇaviśeṣyabhāvebhyaḥ
Genitiveviśeṣaṇaviśeṣyabhāvasya viśeṣaṇaviśeṣyabhāvayoḥ viśeṣaṇaviśeṣyabhāvāṇām
Locativeviśeṣaṇaviśeṣyabhāve viśeṣaṇaviśeṣyabhāvayoḥ viśeṣaṇaviśeṣyabhāveṣu

Compound viśeṣaṇaviśeṣyabhāva -

Adverb -viśeṣaṇaviśeṣyabhāvam -viśeṣaṇaviśeṣyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria