Declension table of viśeṣaṇatva

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇatvam viśeṣaṇatve viśeṣaṇatvāni
Vocativeviśeṣaṇatva viśeṣaṇatve viśeṣaṇatvāni
Accusativeviśeṣaṇatvam viśeṣaṇatve viśeṣaṇatvāni
Instrumentalviśeṣaṇatvena viśeṣaṇatvābhyām viśeṣaṇatvaiḥ
Dativeviśeṣaṇatvāya viśeṣaṇatvābhyām viśeṣaṇatvebhyaḥ
Ablativeviśeṣaṇatvāt viśeṣaṇatvābhyām viśeṣaṇatvebhyaḥ
Genitiveviśeṣaṇatvasya viśeṣaṇatvayoḥ viśeṣaṇatvānām
Locativeviśeṣaṇatve viśeṣaṇatvayoḥ viśeṣaṇatveṣu

Compound viśeṣaṇatva -

Adverb -viśeṣaṇatvam -viśeṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria