Declension table of viśeṣaṇatāviśeṣa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇatāviśeṣaḥ viśeṣaṇatāviśeṣau viśeṣaṇatāviśeṣāḥ
Vocativeviśeṣaṇatāviśeṣa viśeṣaṇatāviśeṣau viśeṣaṇatāviśeṣāḥ
Accusativeviśeṣaṇatāviśeṣam viśeṣaṇatāviśeṣau viśeṣaṇatāviśeṣān
Instrumentalviśeṣaṇatāviśeṣeṇa viśeṣaṇatāviśeṣābhyām viśeṣaṇatāviśeṣaiḥ viśeṣaṇatāviśeṣebhiḥ
Dativeviśeṣaṇatāviśeṣāya viśeṣaṇatāviśeṣābhyām viśeṣaṇatāviśeṣebhyaḥ
Ablativeviśeṣaṇatāviśeṣāt viśeṣaṇatāviśeṣābhyām viśeṣaṇatāviśeṣebhyaḥ
Genitiveviśeṣaṇatāviśeṣasya viśeṣaṇatāviśeṣayoḥ viśeṣaṇatāviśeṣāṇām
Locativeviśeṣaṇatāviśeṣe viśeṣaṇatāviśeṣayoḥ viśeṣaṇatāviśeṣeṣu

Compound viśeṣaṇatāviśeṣa -

Adverb -viśeṣaṇatāviśeṣam -viśeṣaṇatāviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria