Declension table of viśeṣaṇatāsambandha

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇatāsambandhaḥ viśeṣaṇatāsambandhau viśeṣaṇatāsambandhāḥ
Vocativeviśeṣaṇatāsambandha viśeṣaṇatāsambandhau viśeṣaṇatāsambandhāḥ
Accusativeviśeṣaṇatāsambandham viśeṣaṇatāsambandhau viśeṣaṇatāsambandhān
Instrumentalviśeṣaṇatāsambandhena viśeṣaṇatāsambandhābhyām viśeṣaṇatāsambandhaiḥ viśeṣaṇatāsambandhebhiḥ
Dativeviśeṣaṇatāsambandhāya viśeṣaṇatāsambandhābhyām viśeṣaṇatāsambandhebhyaḥ
Ablativeviśeṣaṇatāsambandhāt viśeṣaṇatāsambandhābhyām viśeṣaṇatāsambandhebhyaḥ
Genitiveviśeṣaṇatāsambandhasya viśeṣaṇatāsambandhayoḥ viśeṣaṇatāsambandhānām
Locativeviśeṣaṇatāsambandhe viśeṣaṇatāsambandhayoḥ viśeṣaṇatāsambandheṣu

Compound viśeṣaṇatāsambandha -

Adverb -viśeṣaṇatāsambandham -viśeṣaṇatāsambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria