Declension table of viśeṣaṇatā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaṇatā viśeṣaṇate viśeṣaṇatāḥ
Vocativeviśeṣaṇate viśeṣaṇate viśeṣaṇatāḥ
Accusativeviśeṣaṇatām viśeṣaṇate viśeṣaṇatāḥ
Instrumentalviśeṣaṇatayā viśeṣaṇatābhyām viśeṣaṇatābhiḥ
Dativeviśeṣaṇatāyai viśeṣaṇatābhyām viśeṣaṇatābhyaḥ
Ablativeviśeṣaṇatāyāḥ viśeṣaṇatābhyām viśeṣaṇatābhyaḥ
Genitiveviśeṣaṇatāyāḥ viśeṣaṇatayoḥ viśeṣaṇatānām
Locativeviśeṣaṇatāyām viśeṣaṇatayoḥ viśeṣaṇatāsu

Adverb -viśeṣaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria