Declension table of viśeṣaṇapūrvapada

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇapūrvapadam viśeṣaṇapūrvapade viśeṣaṇapūrvapadāni
Vocativeviśeṣaṇapūrvapada viśeṣaṇapūrvapade viśeṣaṇapūrvapadāni
Accusativeviśeṣaṇapūrvapadam viśeṣaṇapūrvapade viśeṣaṇapūrvapadāni
Instrumentalviśeṣaṇapūrvapadena viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadaiḥ
Dativeviśeṣaṇapūrvapadāya viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadebhyaḥ
Ablativeviśeṣaṇapūrvapadāt viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadebhyaḥ
Genitiveviśeṣaṇapūrvapadasya viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadānām
Locativeviśeṣaṇapūrvapade viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadeṣu

Compound viśeṣaṇapūrvapada -

Adverb -viśeṣaṇapūrvapadam -viśeṣaṇapūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria