Declension table of viśeṣaṇapūrvapada

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇapūrvapadaḥ viśeṣaṇapūrvapadau viśeṣaṇapūrvapadāḥ
Vocativeviśeṣaṇapūrvapada viśeṣaṇapūrvapadau viśeṣaṇapūrvapadāḥ
Accusativeviśeṣaṇapūrvapadam viśeṣaṇapūrvapadau viśeṣaṇapūrvapadān
Instrumentalviśeṣaṇapūrvapadena viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadaiḥ viśeṣaṇapūrvapadebhiḥ
Dativeviśeṣaṇapūrvapadāya viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadebhyaḥ
Ablativeviśeṣaṇapūrvapadāt viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadebhyaḥ
Genitiveviśeṣaṇapūrvapadasya viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadānām
Locativeviśeṣaṇapūrvapade viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadeṣu

Compound viśeṣaṇapūrvapada -

Adverb -viśeṣaṇapūrvapadam -viśeṣaṇapūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria