Declension table of ?viśayavat

Deva

MasculineSingularDualPlural
Nominativeviśayavān viśayavantau viśayavantaḥ
Vocativeviśayavan viśayavantau viśayavantaḥ
Accusativeviśayavantam viśayavantau viśayavataḥ
Instrumentalviśayavatā viśayavadbhyām viśayavadbhiḥ
Dativeviśayavate viśayavadbhyām viśayavadbhyaḥ
Ablativeviśayavataḥ viśayavadbhyām viśayavadbhyaḥ
Genitiveviśayavataḥ viśayavatoḥ viśayavatām
Locativeviśayavati viśayavatoḥ viśayavatsu

Compound viśayavat -

Adverb -viśayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria