सुबन्तावली ?विशयवत्

Roma

पुमान्एकद्विबहु
प्रथमाविशयवान् विशयवन्तौ विशयवन्तः
सम्बोधनम्विशयवन् विशयवन्तौ विशयवन्तः
द्वितीयाविशयवन्तम् विशयवन्तौ विशयवतः
तृतीयाविशयवता विशयवद्भ्याम् विशयवद्भिः
चतुर्थीविशयवते विशयवद्भ्याम् विशयवद्भ्यः
पञ्चमीविशयवतः विशयवद्भ्याम् विशयवद्भ्यः
षष्ठीविशयवतः विशयवतोः विशयवताम्
सप्तमीविशयवति विशयवतोः विशयवत्सु

समास विशयवत्

अव्यय ॰विशयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria