Declension table of viśarāru

Deva

FeminineSingularDualPlural
Nominativeviśarāruḥ viśarārū viśarāravaḥ
Vocativeviśarāro viśarārū viśarāravaḥ
Accusativeviśarārum viśarārū viśarārūḥ
Instrumentalviśarārvā viśarārubhyām viśarārubhiḥ
Dativeviśarārvai viśarārave viśarārubhyām viśarārubhyaḥ
Ablativeviśarārvāḥ viśarāroḥ viśarārubhyām viśarārubhyaḥ
Genitiveviśarārvāḥ viśarāroḥ viśarārvoḥ viśarārūṇām
Locativeviśarārvām viśarārau viśarārvoḥ viśarāruṣu

Compound viśarāru -

Adverb -viśarāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria