Declension table of viśampa

Deva

MasculineSingularDualPlural
Nominativeviśampaḥ viśampau viśampāḥ
Vocativeviśampa viśampau viśampāḥ
Accusativeviśampam viśampau viśampān
Instrumentalviśampena viśampābhyām viśampaiḥ
Dativeviśampāya viśampābhyām viśampebhyaḥ
Ablativeviśampāt viśampābhyām viśampebhyaḥ
Genitiveviśampasya viśampayoḥ viśampānām
Locativeviśampe viśampayoḥ viśampeṣu

Compound viśampa -

Adverb -viśampam -viśampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria