सुबन्तावली विशल्यकरणी

Roma

स्त्रीएकद्विबहु
प्रथमाविशल्यकरणी विशल्यकरण्यौ विशल्यकरण्यः
सम्बोधनम्विशल्यकरणि विशल्यकरण्यौ विशल्यकरण्यः
द्वितीयाविशल्यकरणीम् विशल्यकरण्यौ विशल्यकरणीः
तृतीयाविशल्यकरण्या विशल्यकरणीभ्याम् विशल्यकरणीभिः
चतुर्थीविशल्यकरण्यै विशल्यकरणीभ्याम् विशल्यकरणीभ्यः
पञ्चमीविशल्यकरण्याः विशल्यकरणीभ्याम् विशल्यकरणीभ्यः
षष्ठीविशल्यकरण्याः विशल्यकरण्योः विशल्यकरणीनाम्
सप्तमीविशल्यकरण्याम् विशल्यकरण्योः विशल्यकरणीषु

समास विशल्यकरणि विशल्यकरणी

अव्यय ॰विशल्यकरणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria