Declension table of viśaṅkita

Deva

MasculineSingularDualPlural
Nominativeviśaṅkitaḥ viśaṅkitau viśaṅkitāḥ
Vocativeviśaṅkita viśaṅkitau viśaṅkitāḥ
Accusativeviśaṅkitam viśaṅkitau viśaṅkitān
Instrumentalviśaṅkitena viśaṅkitābhyām viśaṅkitaiḥ viśaṅkitebhiḥ
Dativeviśaṅkitāya viśaṅkitābhyām viśaṅkitebhyaḥ
Ablativeviśaṅkitāt viśaṅkitābhyām viśaṅkitebhyaḥ
Genitiveviśaṅkitasya viśaṅkitayoḥ viśaṅkitānām
Locativeviśaṅkite viśaṅkitayoḥ viśaṅkiteṣu

Compound viśaṅkita -

Adverb -viśaṅkitam -viśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria