Declension table of viśaṅkin

Deva

NeuterSingularDualPlural
Nominativeviśaṅki viśaṅkinī viśaṅkīni
Vocativeviśaṅkin viśaṅki viśaṅkinī viśaṅkīni
Accusativeviśaṅki viśaṅkinī viśaṅkīni
Instrumentalviśaṅkinā viśaṅkibhyām viśaṅkibhiḥ
Dativeviśaṅkine viśaṅkibhyām viśaṅkibhyaḥ
Ablativeviśaṅkinaḥ viśaṅkibhyām viśaṅkibhyaḥ
Genitiveviśaṅkinaḥ viśaṅkinoḥ viśaṅkinām
Locativeviśaṅkini viśaṅkinoḥ viśaṅkiṣu

Compound viśaṅki -

Adverb -viśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria