Declension table of viśaṅkā_1

Deva

FeminineSingularDualPlural
Nominativeviśaṅkā viśaṅke viśaṅkāḥ
Vocativeviśaṅke viśaṅke viśaṅkāḥ
Accusativeviśaṅkām viśaṅke viśaṅkāḥ
Instrumentalviśaṅkayā viśaṅkābhyām viśaṅkābhiḥ
Dativeviśaṅkāyai viśaṅkābhyām viśaṅkābhyaḥ
Ablativeviśaṅkāyāḥ viśaṅkābhyām viśaṅkābhyaḥ
Genitiveviśaṅkāyāḥ viśaṅkayoḥ viśaṅkānām
Locativeviśaṅkāyām viśaṅkayoḥ viśaṅkāsu

Adverb -viśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria