Declension table of viśaṅkaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśaṅkaṭaḥ | viśaṅkaṭau | viśaṅkaṭāḥ |
Vocative | viśaṅkaṭa | viśaṅkaṭau | viśaṅkaṭāḥ |
Accusative | viśaṅkaṭam | viśaṅkaṭau | viśaṅkaṭān |
Instrumental | viśaṅkaṭena | viśaṅkaṭābhyām | viśaṅkaṭaiḥ |
Dative | viśaṅkaṭāya | viśaṅkaṭābhyām | viśaṅkaṭebhyaḥ |
Ablative | viśaṅkaṭāt | viśaṅkaṭābhyām | viśaṅkaṭebhyaḥ |
Genitive | viśaṅkaṭasya | viśaṅkaṭayoḥ | viśaṅkaṭānām |
Locative | viśaṅkaṭe | viśaṅkaṭayoḥ | viśaṅkaṭeṣu |