Declension table of viśaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativeviśaṅkaṭaḥ viśaṅkaṭau viśaṅkaṭāḥ
Vocativeviśaṅkaṭa viśaṅkaṭau viśaṅkaṭāḥ
Accusativeviśaṅkaṭam viśaṅkaṭau viśaṅkaṭān
Instrumentalviśaṅkaṭena viśaṅkaṭābhyām viśaṅkaṭaiḥ viśaṅkaṭebhiḥ
Dativeviśaṅkaṭāya viśaṅkaṭābhyām viśaṅkaṭebhyaḥ
Ablativeviśaṅkaṭāt viśaṅkaṭābhyām viśaṅkaṭebhyaḥ
Genitiveviśaṅkaṭasya viśaṅkaṭayoḥ viśaṅkaṭānām
Locativeviśaṅkaṭe viśaṅkaṭayoḥ viśaṅkaṭeṣu

Compound viśaṅkaṭa -

Adverb -viśaṅkaṭam -viśaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria