Declension table of ?viśadayantī

Deva

FeminineSingularDualPlural
Nominativeviśadayantī viśadayantyau viśadayantyaḥ
Vocativeviśadayanti viśadayantyau viśadayantyaḥ
Accusativeviśadayantīm viśadayantyau viśadayantīḥ
Instrumentalviśadayantyā viśadayantībhyām viśadayantībhiḥ
Dativeviśadayantyai viśadayantībhyām viśadayantībhyaḥ
Ablativeviśadayantyāḥ viśadayantībhyām viśadayantībhyaḥ
Genitiveviśadayantyāḥ viśadayantyoḥ viśadayantīnām
Locativeviśadayantyām viśadayantyoḥ viśadayantīṣu

Compound viśadayanti - viśadayantī -

Adverb -viśadayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria