सुबन्तावली ?विशदयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविशदयन्ती विशदयन्त्यौ विशदयन्त्यः
सम्बोधनम्विशदयन्ति विशदयन्त्यौ विशदयन्त्यः
द्वितीयाविशदयन्तीम् विशदयन्त्यौ विशदयन्तीः
तृतीयाविशदयन्त्या विशदयन्तीभ्याम् विशदयन्तीभिः
चतुर्थीविशदयन्त्यै विशदयन्तीभ्याम् विशदयन्तीभ्यः
पञ्चमीविशदयन्त्याः विशदयन्तीभ्याम् विशदयन्तीभ्यः
षष्ठीविशदयन्त्याः विशदयन्त्योः विशदयन्तीनाम्
सप्तमीविशदयन्त्याम् विशदयन्त्योः विशदयन्तीषु

समास विशदयन्ति विशदयन्ती

अव्यय ॰विशदयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria