Declension table of ?viśadanīya

Deva

MasculineSingularDualPlural
Nominativeviśadanīyaḥ viśadanīyau viśadanīyāḥ
Vocativeviśadanīya viśadanīyau viśadanīyāḥ
Accusativeviśadanīyam viśadanīyau viśadanīyān
Instrumentalviśadanīyena viśadanīyābhyām viśadanīyaiḥ viśadanīyebhiḥ
Dativeviśadanīyāya viśadanīyābhyām viśadanīyebhyaḥ
Ablativeviśadanīyāt viśadanīyābhyām viśadanīyebhyaḥ
Genitiveviśadanīyasya viśadanīyayoḥ viśadanīyānām
Locativeviśadanīye viśadanīyayoḥ viśadanīyeṣu

Compound viśadanīya -

Adverb -viśadanīyam -viśadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria