सुबन्तावली ?विशदनीय

Roma

पुमान्एकद्विबहु
प्रथमाविशदनीयः विशदनीयौ विशदनीयाः
सम्बोधनम्विशदनीय विशदनीयौ विशदनीयाः
द्वितीयाविशदनीयम् विशदनीयौ विशदनीयान्
तृतीयाविशदनीयेन विशदनीयाभ्याम् विशदनीयैः विशदनीयेभिः
चतुर्थीविशदनीयाय विशदनीयाभ्याम् विशदनीयेभ्यः
पञ्चमीविशदनीयात् विशदनीयाभ्याम् विशदनीयेभ्यः
षष्ठीविशदनीयस्य विशदनीययोः विशदनीयानाम्
सप्तमीविशदनीये विशदनीययोः विशदनीयेषु

समास विशदनीय

अव्यय ॰विशदनीयम् ॰विशदनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria