Declension table of viśada

Deva

MasculineSingularDualPlural
Nominativeviśadaḥ viśadau viśadāḥ
Vocativeviśada viśadau viśadāḥ
Accusativeviśadam viśadau viśadān
Instrumentalviśadena viśadābhyām viśadaiḥ viśadebhiḥ
Dativeviśadāya viśadābhyām viśadebhyaḥ
Ablativeviśadāt viśadābhyām viśadebhyaḥ
Genitiveviśadasya viśadayoḥ viśadānām
Locativeviśade viśadayoḥ viśadeṣu

Compound viśada -

Adverb -viśadam -viśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria