Declension table of viśārada

Deva

MasculineSingularDualPlural
Nominativeviśāradaḥ viśāradau viśāradāḥ
Vocativeviśārada viśāradau viśāradāḥ
Accusativeviśāradam viśāradau viśāradān
Instrumentalviśāradena viśāradābhyām viśāradaiḥ viśāradebhiḥ
Dativeviśāradāya viśāradābhyām viśāradebhyaḥ
Ablativeviśāradāt viśāradābhyām viśāradebhyaḥ
Genitiveviśāradasya viśāradayoḥ viśāradānām
Locativeviśārade viśāradayoḥ viśāradeṣu

Compound viśārada -

Adverb -viśāradam -viśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria