Declension table of viśākha

Deva

NeuterSingularDualPlural
Nominativeviśākham viśākhe viśākhāni
Vocativeviśākha viśākhe viśākhāni
Accusativeviśākham viśākhe viśākhāni
Instrumentalviśākhena viśākhābhyām viśākhaiḥ
Dativeviśākhāya viśākhābhyām viśākhebhyaḥ
Ablativeviśākhāt viśākhābhyām viśākhebhyaḥ
Genitiveviśākhasya viśākhayoḥ viśākhānām
Locativeviśākhe viśākhayoḥ viśākheṣu

Compound viśākha -

Adverb -viśākham -viśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria