Declension table of viyukta

Deva

NeuterSingularDualPlural
Nominativeviyuktam viyukte viyuktāni
Vocativeviyukta viyukte viyuktāni
Accusativeviyuktam viyukte viyuktāni
Instrumentalviyuktena viyuktābhyām viyuktaiḥ
Dativeviyuktāya viyuktābhyām viyuktebhyaḥ
Ablativeviyuktāt viyuktābhyām viyuktebhyaḥ
Genitiveviyuktasya viyuktayoḥ viyuktānām
Locativeviyukte viyuktayoḥ viyukteṣu

Compound viyukta -

Adverb -viyuktam -viyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria