Declension table of viyukta

Deva

MasculineSingularDualPlural
Nominativeviyuktaḥ viyuktau viyuktāḥ
Vocativeviyukta viyuktau viyuktāḥ
Accusativeviyuktam viyuktau viyuktān
Instrumentalviyuktena viyuktābhyām viyuktaiḥ viyuktebhiḥ
Dativeviyuktāya viyuktābhyām viyuktebhyaḥ
Ablativeviyuktāt viyuktābhyām viyuktebhyaḥ
Genitiveviyuktasya viyuktayoḥ viyuktānām
Locativeviyukte viyuktayoḥ viyukteṣu

Compound viyukta -

Adverb -viyuktam -viyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria